A 380-4 Govardhanasaptaśatī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 380/4
Title: Govardhanasaptaśatī
Dimensions: 21.6 x 10.2 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7264
Remarks:
Reel No. A 380-4 Inventory No. 39907
Title Govardhanasaptaśatī
Author Govarddhanācārya
Subject Kāvya
Language Sanskrit
Text Features about love
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 21.6 x 10.2 cm
Folios 36
Lines per Folio 10–14
Foliation figures in the upper left margins beneath the Title: go. sa. and lower right margins of verso
Place of Deposit NAK
Accession No. 5/7264
Manuscript Features
The text is in two different hands
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
pāṇigrahe pulakitṃ
vapurai śaṃbhūtibhūṣitaṃ jayati ||
aṃkurita iva mano
bhūr yasmin bhasmāvaśeṣopi || 1 ||
māvamasaṃvṛṇuviṣam idam
iti sātaṃkaṃ pitāmahenoktaḥ ||
prātaj jayati salajjaḥ
kajjalamalinādharaḥ śaṃbhuḥ || 2 ||
jayati priyāpadāṃte
garala graiveyakaḥ smarārātiḥ ||
viṣamaviśikhe viśān-niva
śaraṇaṃ gajavaddhakaravālaḥ || 3 || (fol. 1v1–5)
End
kavisamarasiṃhanādaḥ
svarānuvādaḥ sudhaikasaṃvādaḥ
vidvad vinodakaṃdeḥ
saṃdarbhoyaṃ mayā sṛṣṭaḥ || 759 ||
udayanabalabhadrābhyāṃ
saptaśatī śiṣyasodarābhyāṃ me ||
daur iva ravicaṃdrābhyāṃ
prakāśitā nirmalīkṛtya || 760 ||
vicaran vāmanalīlāṃ
vāmana iva kavipadaṃ lipsuḥ ||
akṛtāryā saptaśatīm
etāṃ govarddhanācāryaḥ || 761 || (fol. 36r7–10)
Colophon
iti śrīmad govardhanācārya viracitā saptaśatī samāptim apharaṇīt || śrī || śubhaṃ bhavatu || (fol. 36r11)
Microfilm Details
Reel No. A 380/4
Date of Filming 06-07-1972
Exposures 37
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 22-08-2003
Bibliography