A 380-4 Govardhanasaptaśatī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 380/4
Title: Govardhanasaptaśatī
Dimensions: 21.6 x 10.2 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7264
Remarks:


Reel No. A 380-4 Inventory No. 39907

Title Govardhanasaptaśatī

Author Govarddhanācārya

Subject Kāvya

Language Sanskrit

Text Features about love

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 21.6 x 10.2 cm

Folios 36

Lines per Folio 10–14

Foliation figures in the upper left margins beneath the Title: go. sa. and lower right margins of verso

Place of Deposit NAK

Accession No. 5/7264

Manuscript Features

The text is in two different hands

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

pāṇigrahe pulakitṃ

vapurai śaṃbhūtibhūṣitaṃ jayati ||

aṃkurita iva mano

bhūr yasmin bhasmāvaśeṣopi || 1 ||

māvamasaṃvṛṇuviṣam idam

iti sātaṃkaṃ pitāmahenoktaḥ ||

prātaj jayati salajjaḥ

kajjalamalinādharaḥ śaṃbhuḥ || 2 ||

jayati priyāpadāṃte

garala graiveyakaḥ smarārātiḥ ||

viṣamaviśikhe viśān-niva

śaraṇaṃ gajavaddhakaravālaḥ || 3 || (fol. 1v1–5)

End

kavisamarasiṃhanādaḥ

svarānuvādaḥ sudhaikasaṃvādaḥ

vidvad vinodakaṃdeḥ

saṃdarbhoyaṃ mayā sṛṣṭaḥ || 759 ||

udayanabalabhadrābhyāṃ

saptaśatī śiṣyasodarābhyāṃ me ||

daur iva ravicaṃdrābhyāṃ

prakāśitā nirmalīkṛtya || 760 ||

vicaran vāmanalīlāṃ

vāmana iva kavipadaṃ lipsuḥ ||

akṛtāryā saptaśatīm

etāṃ govarddhanācāryaḥ || 761 || (fol. 36r7–10)

Colophon

iti śrīmad govardhanācārya viracitā saptaśatī samāptim apharaṇīt || śrī || śubhaṃ bhavatu || (fol. 36r11)

Microfilm Details

Reel No. A 380/4

Date of Filming 06-07-1972

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 22-08-2003

Bibliography